पद (सूरदास)

निम्नलिखित पद्यांशों पर आधारित दिए, गए प्रश्नों के उत्तर हल सहित | 1. चरन-कमल बंदौं हरि राइ ।जाकी कृपा पंगु …

भारतीया संस्कृतिः

संस्कृत-गद्यांशों का सन्दर्भ- सहित हिन्दी में अनुवाद 1- “विश्वस्य स्रष्टा ईश्वर: एक एव” इति भारतीय संस्कृतेः मूलम् । विभिन्नमतावलम्बिनः विविधैः …

आरुणि-श्वेतकेतु-संवाद

संस्कृत-गद्यांशों का सन्दर्भ- सहित हिन्दी में अनुवाद 1- येनाश्रुतं श्रुतं भवत्यमत। मतमविज्ञातं विज्ञातमिति । कथं नु भगवः स आदेशो भवतीति …

देशभक्तः चन्द्रशेखर :

संस्कृत-गद्यांशों का सन्दर्भ- सहित हिन्दी में अनुवाद 1- आरक्षक:-श्रीमन् ! अयम् अस्ति चन्द्रशेखरः । अयं राजद्रोही । गतदिने अनेनैव असहयोगिनां …