भारतीया संस्कृतिः

संस्कृत-गद्यांशों का सन्दर्भ- सहित हिन्दी में अनुवाद 1- “विश्वस्य स्रष्टा ईश्वर: एक एव” इति भारतीय संस्कृतेः मूलम् । विभिन्नमतावलम्बिनः विविधैः …

आरुणि-श्वेतकेतु-संवाद

संस्कृत-गद्यांशों का सन्दर्भ- सहित हिन्दी में अनुवाद 1- येनाश्रुतं श्रुतं भवत्यमत। मतमविज्ञातं विज्ञातमिति । कथं नु भगवः स आदेशो भवतीति …

देशभक्तः चन्द्रशेखर :

संस्कृत-गद्यांशों का सन्दर्भ- सहित हिन्दी में अनुवाद 1- आरक्षक:-श्रीमन् ! अयम् अस्ति चन्द्रशेखरः । अयं राजद्रोही । गतदिने अनेनैव असहयोगिनां …

प्रबुद्धो ग्रामीण:

संस्कृत-गद्यांशों का सन्दर्भ- सहित हिन्दी में अनुवाद 1- एकदा बहव: जता: धूम्रयानम् (रेल) आरुह्य नगरं प्रति गच्छन्ति स्म । तेषु …

वीर: वीरेण पूज्यते

संस्कृत-गद्यांशों का सन्दर्भ- सहित हिन्दी में अनुवाद 1- आम् । राष्ट्रद्रोहः । यवनराज ! एकम् इदं भारतं राष्ट्रं, बहूनि चात्र …

कर्मवीर भरत

प्रश्न 1. ‘कर्मवीर भरत’ खण्डकाव्य के प्रथम सर्ग (आगमन) की कथावस्तु लिखिए। उत्तर—आगमन सर्ग (प्रथम सर्ग) – इसमें अयोध्या से …