प्रबुद्धो ग्रामीण:

संस्कृत-गद्यांशों का सन्दर्भ- सहित हिन्दी में अनुवाद

1- एकदा बहव: जता: धूम्रयानम् (रेल) आरुह्य नगरं प्रति गच्छन्ति स्म । तेषु केचित् ग्रामीणाः केचिच्च नागरिकाः आसन् । मौनं स्थितेषु एकः नागरिक: ग्रामीणान् उपहसन् अकथयत् “ग्रामीणाः अद्यापि पूर्ववत् अशिक्षिता: अज्ञाश्च सन्ति। न तेषां विकासः अभवत् न च भवितुं शक्नोति ।” तस्य तादृशं जल्पनं श्रुत्वा कोऽपि चतुरः ग्रामीण: अब्रवीत्, “भद्र नागरिक ! भवान् एव किंचित् ब्रवीतु, यतो हि भवान् शिक्षित: बहुज्ञः च अस्ति ।” इदम् आकर्ण्य स नागरिक: सदर्प ग्रीवाम् उन्नमय्य अकथयत्, “कथयिष्यामि परं पूर्व समयः विधातव्यः” तस्य तां वार्तां श्रुत्वा स चतुर: ग्रामीण अकथयत् “भो ! वयम्-अशिक्षिताः भवान् च शिक्षितः, वयम् अल्पज्ञा भवान् च बहुज्ञः, इत्येवं विज्ञाय अस्माभिः समयः कर्त्तव्यः, वयं परस्पर प्रहेलिका प्रक्ष्यामः । यदि भवान् उत्तरं दातुं समर्थः न भविष्यति तदा भवान् दशरूप्यकाणि दास्यति। यदि वयम् उत्तरं दातुं समर्थाः न भविष्यामः तदा दशरूप्यकाणाम् अर्धं पंचरूप्यकाणि दास्यामः।”
सन्दर्भ – प्रस्तुत गद्यांश हमारी पाठ्य पुस्तक के ‘संस्कृत परिचायिका’ खण्ड के ‘प्रबुद्धो ग्रामीण:’ नामक पाठ में उद्धत है। 
हिन्दी अनुवाद – एक बार बहुत-से मनुष्य रेलगाड़ी में चढ़कर नगर की ओर जा रहे थे। उनमें कुछ ग्रामीण थे और कुछ नागरिक थे। चुपचाप बैठे हुए उनमें से एक नागरिक ने ग्रामीणों का उपहास करते हुए कहा – “गाँव के लोग आज भी पहले की भाँति ही अशिक्षित और अज्ञानी हैं। न उनका विकास हुआ है और न हो सकता है।” उसके इस प्रकार के वचन को सुनकर किसी चतुर ग्रामीण ने कहा- “भाई नागरिक ! आप ही कुछ बोलो क्योंकि आप शिक्षित और बहुत ज्ञानी हैं।” यह सुनकर उस नागरिक ने घमण्ड के साथ गर्दन उठाकर कहा – ” कहूँगा, किन्तु पहले शर्त तय करनी होगी।’ उसकी इस बात को सुनकर चतुर ग्रामीण ने कहा- “हे भाई! हम लोग अशिक्षित हैं, आप शिक्षित हैं। हम थोड़ा जानने वाले हैं आप बहुत जानने वाले हैं, यह सोचकर हमें शर्त तय करनी चाहिए। हम आपस में पहेलियाँ पूछेंगे। यदि आप उत्तर देने में समर्थ न होगे तो आप दस रुपये देंगे और यदि हम उत्तर देने में समर्थ न होंगे तो हम दस के आधे पाँच रुपये देंगे।”

2- तस्य तां वार्तां श्रुत्वा च चतुरः ग्रामीणः अकथयत्-“भोः वयम् अशिक्षिताः भवान् व शिक्षितः, वयम् अल्पज्ञाः भवान् च बहुज्ञः इत्येवं विज्ञाय अस्माभिः समयः कर्त्तव्यः, वयं परस्परं प्रहेलिकां प्रक्ष्यामः । यदि भवान् उत्तरं दातुं समर्थः न भविष्यति तदा भवान् दशरूप्यकाणि दास्यति । यदि वयम् उत्तर दातुं समर्थाः न भविष्यामः तदा दशरूप्यकाणाम् अर्धं पञ्चरूप्यकाणि दास्यामः ।”
सन्दर्भ- प्रस्तुत गद्यांश हमारी पाठ्य-पुस्तक के ‘प्रबुद्धो ग्रामीण: ‘ नामक पाठ से उद्धृत है।
हिन्दी अनुवाद- उसकी बात सुनकर उस चतुर ग्रामीण ने कहा- ‘ “भाई! हम अशिक्षित हैं और आप शिक्षित हैं। हम कम जानकार हैं और आप अधिक जानकार हैं। यही जानकार हमें शर्त रखनी चाहिए। हम आपस में पहेली पूछेंगे। यदि आप उत्तर देने में समर्थ नहीं होंगे, तब हम दस रुपये के आधे पाँच रुपये देंगे।
3-‘आम्’, स्वीकृतः समयः”, इति कथिते तस्मिन् नागरिके स ग्रामीण: नागरिकम् अवदत् “प्रथमं भवान् एव पृच्छतु’ । नागरिकश्च तं ग्रामीणम् अकथयत् “त्वमेव प्रथमं पृच्छ” इति । इदं श्रुत्वा सः ग्रामीणः अवदत् “युक्तम्, अहमेव प्रथमं पृच्छामि।”
सन्दर्भ- प्रस्तुत गद्यांश हमारी पाठ्य-पुस्तक के ‘प्रबुद्धो ग्रामीण: ‘ नामक पाठ से उद्धृत है।
हिन्दी अनुवाद – “हाँ, यह शर्त स्वीकार है।” उस नागरिक के ऐसा कहने पर ग्रामीण ने नागरिक से कहा- ‘पहले आप ही पूछेंगे ।” और नागरिक ने उस ग्रामीण से कहा-‘ -“पहले तुम्हीं पूछो।” यह सुनकर उस ग्रामीण ने कहा- “ठीक है, मैं ही पहले पूछता हूँ।”

4- नागरिकः बहुकालं यावत् अचिन्तयत्, परं प्रहेलिकायाः उत्तरं दातुं समर्थः न अभवत् । अतः ग्रामीणम् अवदत् -” अहम् अस्याः प्रहेलिकायाः उत्तरं न जानामि ।” इदं श्रुत्वा ग्रामीणः अकथयत् “यदि भवान् उत्तरं न जानाति, तर्हि ददातु दशरूप्यकाणि।” अतः म्लानमुखेन नागरिकेण समयानुसारं दशरूप्यकाणि दत्तानि ।
सन्दर्भ- प्रस्तुत गद्यांश हमारी पाठ्य-पुस्तक के ‘प्रबुद्धो ग्रामीण: ‘ नामक पाठ से उद्धृत है।
हिन्दी अनुवाद – नागरिक बहुत देर तक सोचता रहा, परन्तु पहेली का उत्तर देने में समर्थ न हो सका; अतः ग्रामवासी से बोला- “मैं इस पहेली का उत्तर नहीं जानता हूँ।” यह सुनकर ग्रामवासी ने कहा – “यदि आप इसका उत्तर नहीं जानते हैं तो दस रुपये दें।” अतः मलिन मुख वाले नगरवासी के द्वारा शर्त के अनुसार दस रुपये दे दिये गये।
5 -“अहम् अस्याः प्रहेलिकायाः उत्तरं न जानामि ।” इदं श्रुत्वा ग्रामीणः अकथयत् “यदि भवान् उत्तरं न जानाति, तर्हि ददातु दशरूप्यकाणि।” अतः म्लानमुखेन नागरिकेण समयानुसारं दशरूप्यकाणि दत्तानि ।
पुनः ग्रामीणोऽब्रवीत् -“इदानीं भवान् पृच्छतु प्रहेलिकाम्।” दण्डदानेन खिन्नः नागरिकः बहुकालं विचार्य न काञ्चित् प्रहेलिकाम् अस्मरत्, अतः अधिकं लज्जायमानः अब्रवीत् -“स्वकीयायाः प्रहेलिकायाः त्वमेव उत्तरं ब्रूहि । ” तदा स ग्रामीणः विहस्य स्वप्रहेलिकायाः सम्यक्ः उत्तरम् अवदत्- “पत्रम्” इति। यतो हि इदं पदेन विनापि दूरं याति, अक्षरैः युक्तमपि न पण्डितः भवति।
सन्दर्भ- प्रस्तुत गद्यांश हमारी पाठ्य-पुस्तक के ‘प्रबुद्धो ग्रामीण: ‘ नामक पाठ से उद्धृत है।
हिन्दी अनुवाद –“मैं इस पहेली का उत्तर नहीं जानता हूँ।” यह सुनकर ग्रामवासी कहा—“यदि आप इसका उत्तर नहीं जानते हैं तो दस रुपये दें।” अतः मलिन मुख वाले नगरवासी के द्वारा शर्त के अनुसार दस रुपये दे दिए गए।
फिर ग्रामवासी ने कहा – “अब आप पहेली पूछें।” दण्ड देने से दुःखी नगरवासी बहुत समय तक विचार करने पर भी कोई पहली याद न कर सका; अत: अधिक लज्जित होते हुए बोला- “ अपनी पहेली का उत्तर तुम ही बताओ।” तब उस ग्रामवासी ने हँसकर अपनी पहली का सही उत्तर बताया- ‘पत्र’ (चिट्ठी)। क्योंकि यह पैरों के बिना भी अधिक दूर चला जाता है, अक्षरों से युक्त होते हुए – भी पण्डित नहीं होता है।

संस्कृत-पद्यांश (श्लोक) का सन्दर्भ- सहित हिन्दी में अनुवाद

“अपदो दूरगामी च साक्षरो न च पण्डितः ।
अमुखः स्फुटवक्ता च यो जानाति स पण्डितः ॥”
सन्दर्भ – प्रस्तुत लोक हमारी पाठ्य-पुस्तक के ‘संस्कृत परिचायिका’ खण्ड के ‘प्रबुद्धो ग्रामीण:’ नामक पाठ से उद्धृत है।
हिन्दी अनुवाद – उसके पैर नहीं किन्तु दूर चला जाता है। अक्षरों सहित है किन्तु पण्डित नहीं है। उसका सुख नहीं है किन्तु माफ-साफ बोलता है। इसे जो जानता है, वही पण्डित है।

संस्कृत प्रश्नोत्तर

1.’ज्ञानं सर्वत्र सम्भवति’ इति कः अन्वभवत् ?
उत्तर- ‘ज्ञानं सर्वत्र सम्भवति’ इति नागरिक: अन्वभवत् ।
2. ग्रामीणस्य प्रहेलिकायाः किम् उत्तरम् आसीत् ?
उत्तर- ग्रामीणस्य प्रहेलिकायाः उत्तरं ‘पत्र’ इति आसीत्।
3. नागरिकः किमर्थं लज्जितः अभवत् ?
या नागरिकः किं अर्थेन खिन्नः अभवत् ?
उत्तर- नागरिकः ग्रामीणस्य प्रहेलिकायाः उत्तरं दातुं समर्थः न अभवत्, अतः
लज्जितः अभवत्।
4.पदेन विना किं दूरं याति ?
उत्तर- पदेन विना पत्रं दूरं याति ।
5. अन्ते नागरिकः किम् अनुभवम् अकरोत् ?
उत्तर-अन्ते नागरिकः अनुभवम् अकरोत् यत् ज्ञानं सर्वत्र सम्भवति, ग्रामीणः अपि कदाचित् नागरिकेभ्यः प्रबुद्धतराः भवन्ति।
6. ज्ञानं कुत्र सम्भवति ?
उत्तर- ज्ञान सर्वत्र सम्भवति।
7. नागरिकः किं दातुं समर्थः न अभवत् ?
उत्तर- नागरिकः ग्रामीणस्य प्रहेलिकायाः उत्तरं दातुं समर्थः न अभवत्।
8..अमुखोऽपि कः स्फुटवक्ता भवति ?
उत्तर- अमुखमपि पत्रं स्फुटवक्ता भवति।
9. ग्रामीणान् कः उपाहसत् ?
उत्तर-ग्रामीणान् एकः नागरिकः उपाहसत्।
10. धूमयाने समय: केन जित: ?
उत्तर- धूमयाने समयः एकः ग्रामीणेन जितः ।
11.ग्रामीणान् उपहसन् नागरिकः किम् अकथयत् ?
उत्तर— ग्रामीणान् उपहसन् नागरिकः अकथयत् -“ग्रामीण: अद्यापि पूर्ववत् अशिक्षिताः अज्ञानश्च सन्ति। न तेषां विकासः अभवत् न च भवितुं शक्नोति।”
12. ग्रामीणः नागरिकं किम् अपृच्छत् ?
उत्तर- ग्रामीण: नागरिकं एकं प्रहेलिकाम् अपृच्छत्।