वीर: वीरेण पूज्यते

संस्कृत-गद्यांशों का सन्दर्भ- सहित हिन्दी में अनुवाद

1- आम् । राष्ट्रद्रोहः । यवनराज ! एकम् इदं भारतं राष्ट्रं, बहूनि चात्र राज्यानि, बहवश्च शासकाः। त्वं मैत्रीसन्धिना तान् विभज्य भारतं जेतुम् इच्छसि। आम्भीकः चास्य प्रत्यक्षं प्रमाणम् ।
सन्दर्भ – प्रस्तुत नाट्यांश हमारी पाठ्य-पुस्तक ‘हिन्दी’ के ‘संस्कृत – खण्ड ‘ के ‘वीरः वीरेण पूज्यते’ पाठ से उद्धृत है।
अनुवाद- हाँ, राष्ट्रद्रोह। यवनराज! यह भारत एक राष्ट्र है और यहाँ बहुत-से और बहुत-से शासक हैं। तुम मित्रतापूर्ण सन्धि से उन्हें खण्डित करके भारत को जीतना चाहते हो। आम्भीक इसका प्रत्यक्ष प्रमाण है।
2- अलक्षेन्द्रः अथ मे भारतविजयः दुष्करः ।
पुरुराज:- न केवलं दुष्करः असम्भवोऽपि ।
अलक्षेन्द्रः– (सरोषम्) दुर्विनीत, किं न जानासि, इदानीं विश्वविजयिनः अलक्षेन्द्रस्य अग्रे वर्तसे ?
पुरुराजः – जानामि, किन्तु सत्यं तु सत्यम् एव यवनराज ! भारतीयाः वयं गीतायाः सन्देशं न विस्मरामः ।
अलक्षेन्द्रः – कस्तावत् गीतायाः सन्देशः ?
पुरुराजः – श्रूयताम् ।
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ।।
सन्दर्भ – प्रस्तुत नाट्यांश हमारी पाठ्य-पुस्तक ‘हिन्दी’ के ‘संस्कृत – खण्ड ‘ के ‘वीरः वीरेण पूज्यते’ पाठ से उद्धृत है।
अनुवाद – सिकन्दर – तो मेरा भारत पर विजय प्राप्त करना कठिन है?
पुरुराज – केवल कठिन ही नहीं; असम्भव भी है।
सिकन्दर – (क्रोधसहित) दुष्ट! क्या तू नहीं जानता कि इस समय तू विश्वविजेता सिकन्दर के सामने (खड़ा) है ?
पुरुराज – जानता हूँ, किन्तु सत्य तो सत्य ही है, यवनराज ! हम भारतवासी गीता के सन्देश को नहीं भूलते हैं।
सिकन्दर – तो क्या है, तुम्हारी गीता का सन्देश ?
पुरुराज – सुनो – “ ( यदि युद्ध में) मारे गये तो तुम स्वर्ग को प्राप्त करोगे अथवा जीत गये तो पृथ्वी (के राज्य) को भोगोगे। इसलिए (तुम) इच्छारहित, ममतारहित और सन्तापरहित होकर युद्ध करो।”

संस्कृत-पद्यांश (श्लोक) का सन्दर्भ- सहित हिन्दी में अनुवाद

1- बन्धनं मरणं वापि जयो वापि पराजयः ।
उभयत्र समो वीरः वीरभावो हि वीरता ॥
सन्दर्भ-प्रस्तुत श्लोक हमारी पाठ्य-पुस्तक के ‘संस्कृत परिचायिका’ खण्ड के ‘वीर: वीरेण पूज्यते’ नामक पाठ से लिया गया है।
हिन्दी अनुवाद – बन्धन हो या मृत्यु भी हो जाये, चाहे जय हो अथवा पराजय हो जाये, दोनों दशाओं में वीर तो समान ही रहता है क्योंकि वीरता की भावना हो तो ‘वीरता’ कहलाती है।
2- उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।
वर्ष तद् भारतं नाम भारती यत्र सन्ततिः ॥
सन्दर्भ – प्रस्तुत श्लोक हमारी पाठ्य-पुस्तक के ‘संस्कृत परिचायिका’ खण्ड के ‘वीर: वीरेण पूज्यते’ नामक पाठ से उद्धृत है।
हिन्दी अनुवाद – समुद्र से उत्तर और हिमालय के दक्षिण में जो देश है, वह ‘भारत’ है जहाँ पर भारत की सन्तान रहती हैं।
3- हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥
सन्दर्भ – प्रस्तुत श्लोक हमारी पाठ्य पुस्तक के ‘संस्कृत परिचायिका’ खण्ड के ‘वीर: वीरेण पूज्यते’ नामक पाठ से उद्धृत है!
हिन्दी अनुवाद – (हे अर्जुन !) यदि मर गये तो स्वर्ग पाओगे अथवा जीत कर पृथ्वी का भोग करोगे। इसलिए फल की इच्छा न रखते हुए तथा मोह-ममता से रहित होकर सन्ताप छोड़कर ( खुशी से) युद्ध करो।

संस्कृत प्रश्नोत्तर

1.’भारतम् एकं राष्ट्रम् इति’ कस्य उक्तिः ?
उत्तर- ‘भारतम् एकं राष्ट्रम् इति’ अलक्षेन्द्रस्य उक्तिः ।
2. अलक्षेन्द्रः कः आसीत् ?
उत्तर- अलक्षेन्द्रः यवनराजः आसीत्।
3. पुरुराजः कः आसीत् ?
उत्तर- पुरुराजः एकः भारतवीरः आसीत्।
4. पुरुराजः केन सह युद्धम् अकरोत् ?
उत्तर- पुरुराजः अलक्षेन्द्रेण सह युद्धम् अकरोत् ।
5. अलक्षेन्द्रः पुरुराजस्य केन भावेन हर्षितः अभवत् ?
उत्तर- अलक्षेन्द्रः पुरुराजस्य वीर भावेन हर्षितः अभवत्।
6. गीतायाः कः सन्देश: ?
उत्तर- निष्काम कर्म करणं एवे गीतायाः सन्देशः अस्ति।
7. किं जित्वा भोक्ष्यसे महीम् ?
उत्तर – युद्धं जित्वा भोक्ष्यसे महीम्।
8.वीरः केन पूज्यते ?
उत्तर- वीरः वीरेण पूज्यते।